Declension table of ?hitavākya

Deva

NeuterSingularDualPlural
Nominativehitavākyam hitavākye hitavākyāni
Vocativehitavākya hitavākye hitavākyāni
Accusativehitavākyam hitavākye hitavākyāni
Instrumentalhitavākyena hitavākyābhyām hitavākyaiḥ
Dativehitavākyāya hitavākyābhyām hitavākyebhyaḥ
Ablativehitavākyāt hitavākyābhyām hitavākyebhyaḥ
Genitivehitavākyasya hitavākyayoḥ hitavākyānām
Locativehitavākye hitavākyayoḥ hitavākyeṣu

Compound hitavākya -

Adverb -hitavākyam -hitavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria