Declension table of ?hitavādinī

Deva

FeminineSingularDualPlural
Nominativehitavādinī hitavādinyau hitavādinyaḥ
Vocativehitavādini hitavādinyau hitavādinyaḥ
Accusativehitavādinīm hitavādinyau hitavādinīḥ
Instrumentalhitavādinyā hitavādinībhyām hitavādinībhiḥ
Dativehitavādinyai hitavādinībhyām hitavādinībhyaḥ
Ablativehitavādinyāḥ hitavādinībhyām hitavādinībhyaḥ
Genitivehitavādinyāḥ hitavādinyoḥ hitavādinīnām
Locativehitavādinyām hitavādinyoḥ hitavādinīṣu

Compound hitavādini - hitavādinī -

Adverb -hitavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria