Declension table of ?hitavādin

Deva

NeuterSingularDualPlural
Nominativehitavādi hitavādinī hitavādīni
Vocativehitavādin hitavādi hitavādinī hitavādīni
Accusativehitavādi hitavādinī hitavādīni
Instrumentalhitavādinā hitavādibhyām hitavādibhiḥ
Dativehitavādine hitavādibhyām hitavādibhyaḥ
Ablativehitavādinaḥ hitavādibhyām hitavādibhyaḥ
Genitivehitavādinaḥ hitavādinoḥ hitavādinām
Locativehitavādini hitavādinoḥ hitavādiṣu

Compound hitavādi -

Adverb -hitavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria