Declension table of ?hitavādin

Deva

MasculineSingularDualPlural
Nominativehitavādī hitavādinau hitavādinaḥ
Vocativehitavādin hitavādinau hitavādinaḥ
Accusativehitavādinam hitavādinau hitavādinaḥ
Instrumentalhitavādinā hitavādibhyām hitavādibhiḥ
Dativehitavādine hitavādibhyām hitavādibhyaḥ
Ablativehitavādinaḥ hitavādibhyām hitavādibhyaḥ
Genitivehitavādinaḥ hitavādinoḥ hitavādinām
Locativehitavādini hitavādinoḥ hitavādiṣu

Compound hitavādi -

Adverb -hitavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria