Declension table of ?hitasūtra

Deva

NeuterSingularDualPlural
Nominativehitasūtram hitasūtre hitasūtrāṇi
Vocativehitasūtra hitasūtre hitasūtrāṇi
Accusativehitasūtram hitasūtre hitasūtrāṇi
Instrumentalhitasūtreṇa hitasūtrābhyām hitasūtraiḥ
Dativehitasūtrāya hitasūtrābhyām hitasūtrebhyaḥ
Ablativehitasūtrāt hitasūtrābhyām hitasūtrebhyaḥ
Genitivehitasūtrasya hitasūtrayoḥ hitasūtrāṇām
Locativehitasūtre hitasūtrayoḥ hitasūtreṣu

Compound hitasūtra -

Adverb -hitasūtram -hitasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria