Declension table of ?hitapravṛttā

Deva

FeminineSingularDualPlural
Nominativehitapravṛttā hitapravṛtte hitapravṛttāḥ
Vocativehitapravṛtte hitapravṛtte hitapravṛttāḥ
Accusativehitapravṛttām hitapravṛtte hitapravṛttāḥ
Instrumentalhitapravṛttayā hitapravṛttābhyām hitapravṛttābhiḥ
Dativehitapravṛttāyai hitapravṛttābhyām hitapravṛttābhyaḥ
Ablativehitapravṛttāyāḥ hitapravṛttābhyām hitapravṛttābhyaḥ
Genitivehitapravṛttāyāḥ hitapravṛttayoḥ hitapravṛttānām
Locativehitapravṛttāyām hitapravṛttayoḥ hitapravṛttāsu

Adverb -hitapravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria