Declension table of ?hitapravṛtta

Deva

NeuterSingularDualPlural
Nominativehitapravṛttam hitapravṛtte hitapravṛttāni
Vocativehitapravṛtta hitapravṛtte hitapravṛttāni
Accusativehitapravṛttam hitapravṛtte hitapravṛttāni
Instrumentalhitapravṛttena hitapravṛttābhyām hitapravṛttaiḥ
Dativehitapravṛttāya hitapravṛttābhyām hitapravṛttebhyaḥ
Ablativehitapravṛttāt hitapravṛttābhyām hitapravṛttebhyaḥ
Genitivehitapravṛttasya hitapravṛttayoḥ hitapravṛttānām
Locativehitapravṛtte hitapravṛttayoḥ hitapravṛtteṣu

Compound hitapravṛtta -

Adverb -hitapravṛttam -hitapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria