Declension table of ?hitapravṛtta

Deva

MasculineSingularDualPlural
Nominativehitapravṛttaḥ hitapravṛttau hitapravṛttāḥ
Vocativehitapravṛtta hitapravṛttau hitapravṛttāḥ
Accusativehitapravṛttam hitapravṛttau hitapravṛttān
Instrumentalhitapravṛttena hitapravṛttābhyām hitapravṛttaiḥ hitapravṛttebhiḥ
Dativehitapravṛttāya hitapravṛttābhyām hitapravṛttebhyaḥ
Ablativehitapravṛttāt hitapravṛttābhyām hitapravṛttebhyaḥ
Genitivehitapravṛttasya hitapravṛttayoḥ hitapravṛttānām
Locativehitapravṛtte hitapravṛttayoḥ hitapravṛtteṣu

Compound hitapravṛtta -

Adverb -hitapravṛttam -hitapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria