Declension table of ?hitanāman

Deva

MasculineSingularDualPlural
Nominativehitanāmā hitanāmānau hitanāmānaḥ
Vocativehitanāman hitanāmānau hitanāmānaḥ
Accusativehitanāmānam hitanāmānau hitanāmnaḥ
Instrumentalhitanāmnā hitanāmabhyām hitanāmabhiḥ
Dativehitanāmne hitanāmabhyām hitanāmabhyaḥ
Ablativehitanāmnaḥ hitanāmabhyām hitanāmabhyaḥ
Genitivehitanāmnaḥ hitanāmnoḥ hitanāmnām
Locativehitanāmni hitanāmani hitanāmnoḥ hitanāmasu

Compound hitanāma -

Adverb -hitanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria