Declension table of ?hitakāritva

Deva

NeuterSingularDualPlural
Nominativehitakāritvam hitakāritve hitakāritvāni
Vocativehitakāritva hitakāritve hitakāritvāni
Accusativehitakāritvam hitakāritve hitakāritvāni
Instrumentalhitakāritvena hitakāritvābhyām hitakāritvaiḥ
Dativehitakāritvāya hitakāritvābhyām hitakāritvebhyaḥ
Ablativehitakāritvāt hitakāritvābhyām hitakāritvebhyaḥ
Genitivehitakāritvasya hitakāritvayoḥ hitakāritvānām
Locativehitakāritve hitakāritvayoḥ hitakāritveṣu

Compound hitakāritva -

Adverb -hitakāritvam -hitakāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria