Declension table of ?hitakāma

Deva

NeuterSingularDualPlural
Nominativehitakāmam hitakāme hitakāmāni
Vocativehitakāma hitakāme hitakāmāni
Accusativehitakāmam hitakāme hitakāmāni
Instrumentalhitakāmena hitakāmābhyām hitakāmaiḥ
Dativehitakāmāya hitakāmābhyām hitakāmebhyaḥ
Ablativehitakāmāt hitakāmābhyām hitakāmebhyaḥ
Genitivehitakāmasya hitakāmayoḥ hitakāmānām
Locativehitakāme hitakāmayoḥ hitakāmeṣu

Compound hitakāma -

Adverb -hitakāmam -hitakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria