Declension table of ?hitakāma

Deva

MasculineSingularDualPlural
Nominativehitakāmaḥ hitakāmau hitakāmāḥ
Vocativehitakāma hitakāmau hitakāmāḥ
Accusativehitakāmam hitakāmau hitakāmān
Instrumentalhitakāmena hitakāmābhyām hitakāmaiḥ hitakāmebhiḥ
Dativehitakāmāya hitakāmābhyām hitakāmebhyaḥ
Ablativehitakāmāt hitakāmābhyām hitakāmebhyaḥ
Genitivehitakāmasya hitakāmayoḥ hitakāmānām
Locativehitakāme hitakāmayoḥ hitakāmeṣu

Compound hitakāma -

Adverb -hitakāmam -hitakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria