Declension table of ?hitakṛt

Deva

MasculineSingularDualPlural
Nominativehitakṛt hitakṛtau hitakṛtaḥ
Vocativehitakṛt hitakṛtau hitakṛtaḥ
Accusativehitakṛtam hitakṛtau hitakṛtaḥ
Instrumentalhitakṛtā hitakṛdbhyām hitakṛdbhiḥ
Dativehitakṛte hitakṛdbhyām hitakṛdbhyaḥ
Ablativehitakṛtaḥ hitakṛdbhyām hitakṛdbhyaḥ
Genitivehitakṛtaḥ hitakṛtoḥ hitakṛtām
Locativehitakṛti hitakṛtoḥ hitakṛtsu

Compound hitakṛt -

Adverb -hitakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria