Declension table of ?hitaiṣitā

Deva

FeminineSingularDualPlural
Nominativehitaiṣitā hitaiṣite hitaiṣitāḥ
Vocativehitaiṣite hitaiṣite hitaiṣitāḥ
Accusativehitaiṣitām hitaiṣite hitaiṣitāḥ
Instrumentalhitaiṣitayā hitaiṣitābhyām hitaiṣitābhiḥ
Dativehitaiṣitāyai hitaiṣitābhyām hitaiṣitābhyaḥ
Ablativehitaiṣitāyāḥ hitaiṣitābhyām hitaiṣitābhyaḥ
Genitivehitaiṣitāyāḥ hitaiṣitayoḥ hitaiṣitānām
Locativehitaiṣitāyām hitaiṣitayoḥ hitaiṣitāsu

Adverb -hitaiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria