Declension table of ?hitaiṣin

Deva

NeuterSingularDualPlural
Nominativehitaiṣi hitaiṣiṇī hitaiṣīṇi
Vocativehitaiṣin hitaiṣi hitaiṣiṇī hitaiṣīṇi
Accusativehitaiṣi hitaiṣiṇī hitaiṣīṇi
Instrumentalhitaiṣiṇā hitaiṣibhyām hitaiṣibhiḥ
Dativehitaiṣiṇe hitaiṣibhyām hitaiṣibhyaḥ
Ablativehitaiṣiṇaḥ hitaiṣibhyām hitaiṣibhyaḥ
Genitivehitaiṣiṇaḥ hitaiṣiṇoḥ hitaiṣiṇām
Locativehitaiṣiṇi hitaiṣiṇoḥ hitaiṣiṣu

Compound hitaiṣi -

Adverb -hitaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria