Declension table of ?hitaiṣin

Deva

MasculineSingularDualPlural
Nominativehitaiṣī hitaiṣiṇau hitaiṣiṇaḥ
Vocativehitaiṣin hitaiṣiṇau hitaiṣiṇaḥ
Accusativehitaiṣiṇam hitaiṣiṇau hitaiṣiṇaḥ
Instrumentalhitaiṣiṇā hitaiṣibhyām hitaiṣibhiḥ
Dativehitaiṣiṇe hitaiṣibhyām hitaiṣibhyaḥ
Ablativehitaiṣiṇaḥ hitaiṣibhyām hitaiṣibhyaḥ
Genitivehitaiṣiṇaḥ hitaiṣiṇoḥ hitaiṣiṇām
Locativehitaiṣiṇi hitaiṣiṇoḥ hitaiṣiṣu

Compound hitaiṣi -

Adverb -hitaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria