Declension table of ?hitaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativehitaiṣiṇī hitaiṣiṇyau hitaiṣiṇyaḥ
Vocativehitaiṣiṇi hitaiṣiṇyau hitaiṣiṇyaḥ
Accusativehitaiṣiṇīm hitaiṣiṇyau hitaiṣiṇīḥ
Instrumentalhitaiṣiṇyā hitaiṣiṇībhyām hitaiṣiṇībhiḥ
Dativehitaiṣiṇyai hitaiṣiṇībhyām hitaiṣiṇībhyaḥ
Ablativehitaiṣiṇyāḥ hitaiṣiṇībhyām hitaiṣiṇībhyaḥ
Genitivehitaiṣiṇyāḥ hitaiṣiṇyoḥ hitaiṣiṇīnām
Locativehitaiṣiṇyām hitaiṣiṇyoḥ hitaiṣiṇīṣu

Compound hitaiṣiṇi - hitaiṣiṇī -

Adverb -hitaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria