Declension table of ?hitaharivaṃśagosvāmin

Deva

MasculineSingularDualPlural
Nominativehitaharivaṃśagosvāmī hitaharivaṃśagosvāminau hitaharivaṃśagosvāminaḥ
Vocativehitaharivaṃśagosvāmin hitaharivaṃśagosvāminau hitaharivaṃśagosvāminaḥ
Accusativehitaharivaṃśagosvāminam hitaharivaṃśagosvāminau hitaharivaṃśagosvāminaḥ
Instrumentalhitaharivaṃśagosvāminā hitaharivaṃśagosvāmibhyām hitaharivaṃśagosvāmibhiḥ
Dativehitaharivaṃśagosvāmine hitaharivaṃśagosvāmibhyām hitaharivaṃśagosvāmibhyaḥ
Ablativehitaharivaṃśagosvāminaḥ hitaharivaṃśagosvāmibhyām hitaharivaṃśagosvāmibhyaḥ
Genitivehitaharivaṃśagosvāminaḥ hitaharivaṃśagosvāminoḥ hitaharivaṃśagosvāminām
Locativehitaharivaṃśagosvāmini hitaharivaṃśagosvāminoḥ hitaharivaṃśagosvāmiṣu

Compound hitaharivaṃśagosvāmi -

Adverb -hitaharivaṃśagosvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria