Declension table of ?hitāśva

Deva

MasculineSingularDualPlural
Nominativehitāśvaḥ hitāśvau hitāśvāḥ
Vocativehitāśva hitāśvau hitāśvāḥ
Accusativehitāśvam hitāśvau hitāśvān
Instrumentalhitāśvena hitāśvābhyām hitāśvaiḥ hitāśvebhiḥ
Dativehitāśvāya hitāśvābhyām hitāśvebhyaḥ
Ablativehitāśvāt hitāśvābhyām hitāśvebhyaḥ
Genitivehitāśvasya hitāśvayoḥ hitāśvānām
Locativehitāśve hitāśvayoḥ hitāśveṣu

Compound hitāśva -

Adverb -hitāśvam -hitāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria