Declension table of ?hitāśaṃsā

Deva

FeminineSingularDualPlural
Nominativehitāśaṃsā hitāśaṃse hitāśaṃsāḥ
Vocativehitāśaṃse hitāśaṃse hitāśaṃsāḥ
Accusativehitāśaṃsām hitāśaṃse hitāśaṃsāḥ
Instrumentalhitāśaṃsayā hitāśaṃsābhyām hitāśaṃsābhiḥ
Dativehitāśaṃsāyai hitāśaṃsābhyām hitāśaṃsābhyaḥ
Ablativehitāśaṃsāyāḥ hitāśaṃsābhyām hitāśaṃsābhyaḥ
Genitivehitāśaṃsāyāḥ hitāśaṃsayoḥ hitāśaṃsānām
Locativehitāśaṃsāyām hitāśaṃsayoḥ hitāśaṃsāsu

Adverb -hitāśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria