Declension table of ?hitāvat

Deva

MasculineSingularDualPlural
Nominativehitāvān hitāvantau hitāvantaḥ
Vocativehitāvan hitāvantau hitāvantaḥ
Accusativehitāvantam hitāvantau hitāvataḥ
Instrumentalhitāvatā hitāvadbhyām hitāvadbhiḥ
Dativehitāvate hitāvadbhyām hitāvadbhyaḥ
Ablativehitāvataḥ hitāvadbhyām hitāvadbhyaḥ
Genitivehitāvataḥ hitāvatoḥ hitāvatām
Locativehitāvati hitāvatoḥ hitāvatsu

Compound hitāvat -

Adverb -hitāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria