Declension table of ?hitāvalī

Deva

FeminineSingularDualPlural
Nominativehitāvalī hitāvalyau hitāvalyaḥ
Vocativehitāvali hitāvalyau hitāvalyaḥ
Accusativehitāvalīm hitāvalyau hitāvalīḥ
Instrumentalhitāvalyā hitāvalībhyām hitāvalībhiḥ
Dativehitāvalyai hitāvalībhyām hitāvalībhyaḥ
Ablativehitāvalyāḥ hitāvalībhyām hitāvalībhyaḥ
Genitivehitāvalyāḥ hitāvalyoḥ hitāvalīnām
Locativehitāvalyām hitāvalyoḥ hitāvalīṣu

Compound hitāvali - hitāvalī -

Adverb -hitāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria