Declension table of ?hitātmanā

Deva

FeminineSingularDualPlural
Nominativehitātmanā hitātmane hitātmanāḥ
Vocativehitātmane hitātmane hitātmanāḥ
Accusativehitātmanām hitātmane hitātmanāḥ
Instrumentalhitātmanayā hitātmanābhyām hitātmanābhiḥ
Dativehitātmanāyai hitātmanābhyām hitātmanābhyaḥ
Ablativehitātmanāyāḥ hitātmanābhyām hitātmanābhyaḥ
Genitivehitātmanāyāḥ hitātmanayoḥ hitātmanānām
Locativehitātmanāyām hitātmanayoḥ hitātmanāsu

Adverb -hitātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria