Declension table of ?hitātman

Deva

NeuterSingularDualPlural
Nominativehitātma hitātmanī hitātmāni
Vocativehitātman hitātma hitātmanī hitātmāni
Accusativehitātma hitātmanī hitātmāni
Instrumentalhitātmanā hitātmabhyām hitātmabhiḥ
Dativehitātmane hitātmabhyām hitātmabhyaḥ
Ablativehitātmanaḥ hitātmabhyām hitātmabhyaḥ
Genitivehitātmanaḥ hitātmanoḥ hitātmanām
Locativehitātmani hitātmanoḥ hitātmasu

Compound hitātma -

Adverb -hitātma -hitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria