Declension table of ?hitātman

Deva

MasculineSingularDualPlural
Nominativehitātmā hitātmānau hitātmānaḥ
Vocativehitātman hitātmānau hitātmānaḥ
Accusativehitātmānam hitātmānau hitātmanaḥ
Instrumentalhitātmanā hitātmabhyām hitātmabhiḥ
Dativehitātmane hitātmabhyām hitātmabhyaḥ
Ablativehitātmanaḥ hitātmabhyām hitātmabhyaḥ
Genitivehitātmanaḥ hitātmanoḥ hitātmanām
Locativehitātmani hitātmanoḥ hitātmasu

Compound hitātma -

Adverb -hitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria