Declension table of ?hitānveṣin

Deva

NeuterSingularDualPlural
Nominativehitānveṣi hitānveṣiṇī hitānveṣīṇi
Vocativehitānveṣin hitānveṣi hitānveṣiṇī hitānveṣīṇi
Accusativehitānveṣi hitānveṣiṇī hitānveṣīṇi
Instrumentalhitānveṣiṇā hitānveṣibhyām hitānveṣibhiḥ
Dativehitānveṣiṇe hitānveṣibhyām hitānveṣibhyaḥ
Ablativehitānveṣiṇaḥ hitānveṣibhyām hitānveṣibhyaḥ
Genitivehitānveṣiṇaḥ hitānveṣiṇoḥ hitānveṣiṇām
Locativehitānveṣiṇi hitānveṣiṇoḥ hitānveṣiṣu

Compound hitānveṣi -

Adverb -hitānveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria