Declension table of ?hitānveṣiṇī

Deva

FeminineSingularDualPlural
Nominativehitānveṣiṇī hitānveṣiṇyau hitānveṣiṇyaḥ
Vocativehitānveṣiṇi hitānveṣiṇyau hitānveṣiṇyaḥ
Accusativehitānveṣiṇīm hitānveṣiṇyau hitānveṣiṇīḥ
Instrumentalhitānveṣiṇyā hitānveṣiṇībhyām hitānveṣiṇībhiḥ
Dativehitānveṣiṇyai hitānveṣiṇībhyām hitānveṣiṇībhyaḥ
Ablativehitānveṣiṇyāḥ hitānveṣiṇībhyām hitānveṣiṇībhyaḥ
Genitivehitānveṣiṇyāḥ hitānveṣiṇyoḥ hitānveṣiṇīnām
Locativehitānveṣiṇyām hitānveṣiṇyoḥ hitānveṣiṇīṣu

Compound hitānveṣiṇi - hitānveṣiṇī -

Adverb -hitānveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria