Declension table of ?hitāhitīya

Deva

MasculineSingularDualPlural
Nominativehitāhitīyaḥ hitāhitīyau hitāhitīyāḥ
Vocativehitāhitīya hitāhitīyau hitāhitīyāḥ
Accusativehitāhitīyam hitāhitīyau hitāhitīyān
Instrumentalhitāhitīyena hitāhitīyābhyām hitāhitīyaiḥ hitāhitīyebhiḥ
Dativehitāhitīyāya hitāhitīyābhyām hitāhitīyebhyaḥ
Ablativehitāhitīyāt hitāhitīyābhyām hitāhitīyebhyaḥ
Genitivehitāhitīyasya hitāhitīyayoḥ hitāhitīyānām
Locativehitāhitīye hitāhitīyayoḥ hitāhitīyeṣu

Compound hitāhitīya -

Adverb -hitāhitīyam -hitāhitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria