Declension table of ?hitāhitā

Deva

FeminineSingularDualPlural
Nominativehitāhitā hitāhite hitāhitāḥ
Vocativehitāhite hitāhite hitāhitāḥ
Accusativehitāhitām hitāhite hitāhitāḥ
Instrumentalhitāhitayā hitāhitābhyām hitāhitābhiḥ
Dativehitāhitāyai hitāhitābhyām hitāhitābhyaḥ
Ablativehitāhitāyāḥ hitāhitābhyām hitāhitābhyaḥ
Genitivehitāhitāyāḥ hitāhitayoḥ hitāhitānām
Locativehitāhitāyām hitāhitayoḥ hitāhitāsu

Adverb -hitāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria