Declension table of ?hitāhita

Deva

MasculineSingularDualPlural
Nominativehitāhitaḥ hitāhitau hitāhitāḥ
Vocativehitāhita hitāhitau hitāhitāḥ
Accusativehitāhitam hitāhitau hitāhitān
Instrumentalhitāhitena hitāhitābhyām hitāhitaiḥ hitāhitebhiḥ
Dativehitāhitāya hitāhitābhyām hitāhitebhyaḥ
Ablativehitāhitāt hitāhitābhyām hitāhitebhyaḥ
Genitivehitāhitasya hitāhitayoḥ hitāhitānām
Locativehitāhite hitāhitayoḥ hitāhiteṣu

Compound hitāhita -

Adverb -hitāhitam -hitāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria