Declension table of ?hitādhāyinī

Deva

FeminineSingularDualPlural
Nominativehitādhāyinī hitādhāyinyau hitādhāyinyaḥ
Vocativehitādhāyini hitādhāyinyau hitādhāyinyaḥ
Accusativehitādhāyinīm hitādhāyinyau hitādhāyinīḥ
Instrumentalhitādhāyinyā hitādhāyinībhyām hitādhāyinībhiḥ
Dativehitādhāyinyai hitādhāyinībhyām hitādhāyinībhyaḥ
Ablativehitādhāyinyāḥ hitādhāyinībhyām hitādhāyinībhyaḥ
Genitivehitādhāyinyāḥ hitādhāyinyoḥ hitādhāyinīnām
Locativehitādhāyinyām hitādhāyinyoḥ hitādhāyinīṣu

Compound hitādhāyini - hitādhāyinī -

Adverb -hitādhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria