Declension table of ?hitābhaṅga

Deva

MasculineSingularDualPlural
Nominativehitābhaṅgaḥ hitābhaṅgau hitābhaṅgāḥ
Vocativehitābhaṅga hitābhaṅgau hitābhaṅgāḥ
Accusativehitābhaṅgam hitābhaṅgau hitābhaṅgān
Instrumentalhitābhaṅgena hitābhaṅgābhyām hitābhaṅgaiḥ hitābhaṅgebhiḥ
Dativehitābhaṅgāya hitābhaṅgābhyām hitābhaṅgebhyaḥ
Ablativehitābhaṅgāt hitābhaṅgābhyām hitābhaṅgebhyaḥ
Genitivehitābhaṅgasya hitābhaṅgayoḥ hitābhaṅgānām
Locativehitābhaṅge hitābhaṅgayoḥ hitābhaṅgeṣu

Compound hitābhaṅga -

Adverb -hitābhaṅgam -hitābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria