Declension table of ?hita

Deva

NeuterSingularDualPlural
Nominativehitam hite hitāni
Vocativehita hite hitāni
Accusativehitam hite hitāni
Instrumentalhitena hitābhyām hitaiḥ
Dativehitāya hitābhyām hitebhyaḥ
Ablativehitāt hitābhyām hitebhyaḥ
Genitivehitasya hitayoḥ hitānām
Locativehite hitayoḥ hiteṣu

Compound hita -

Adverb -hitam -hitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria