Declension table of ?hirīmaśa

Deva

NeuterSingularDualPlural
Nominativehirīmaśam hirīmaśe hirīmaśāni
Vocativehirīmaśa hirīmaśe hirīmaśāni
Accusativehirīmaśam hirīmaśe hirīmaśāni
Instrumentalhirīmaśena hirīmaśābhyām hirīmaśaiḥ
Dativehirīmaśāya hirīmaśābhyām hirīmaśebhyaḥ
Ablativehirīmaśāt hirīmaśābhyām hirīmaśebhyaḥ
Genitivehirīmaśasya hirīmaśayoḥ hirīmaśānām
Locativehirīmaśe hirīmaśayoḥ hirīmaśeṣu

Compound hirīmaśa -

Adverb -hirīmaśam -hirīmaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria