Declension table of ?hirīmaśa

Deva

MasculineSingularDualPlural
Nominativehirīmaśaḥ hirīmaśau hirīmaśāḥ
Vocativehirīmaśa hirīmaśau hirīmaśāḥ
Accusativehirīmaśam hirīmaśau hirīmaśān
Instrumentalhirīmaśena hirīmaśābhyām hirīmaśaiḥ hirīmaśebhiḥ
Dativehirīmaśāya hirīmaśābhyām hirīmaśebhyaḥ
Ablativehirīmaśāt hirīmaśābhyām hirīmaśebhyaḥ
Genitivehirīmaśasya hirīmaśayoḥ hirīmaśānām
Locativehirīmaśe hirīmaśayoḥ hirīmaśeṣu

Compound hirīmaśa -

Adverb -hirīmaśam -hirīmaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria