Declension table of ?hirīmat

Deva

MasculineSingularDualPlural
Nominativehirīmān hirīmantau hirīmantaḥ
Vocativehirīman hirīmantau hirīmantaḥ
Accusativehirīmantam hirīmantau hirīmataḥ
Instrumentalhirīmatā hirīmadbhyām hirīmadbhiḥ
Dativehirīmate hirīmadbhyām hirīmadbhyaḥ
Ablativehirīmataḥ hirīmadbhyām hirīmadbhyaḥ
Genitivehirīmataḥ hirīmatoḥ hirīmatām
Locativehirīmati hirīmatoḥ hirīmatsu

Compound hirīmat -

Adverb -hirīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria