Declension table of ?hiraṇyaśrāddha

Deva

NeuterSingularDualPlural
Nominativehiraṇyaśrāddham hiraṇyaśrāddhe hiraṇyaśrāddhāni
Vocativehiraṇyaśrāddha hiraṇyaśrāddhe hiraṇyaśrāddhāni
Accusativehiraṇyaśrāddham hiraṇyaśrāddhe hiraṇyaśrāddhāni
Instrumentalhiraṇyaśrāddhena hiraṇyaśrāddhābhyām hiraṇyaśrāddhaiḥ
Dativehiraṇyaśrāddhāya hiraṇyaśrāddhābhyām hiraṇyaśrāddhebhyaḥ
Ablativehiraṇyaśrāddhāt hiraṇyaśrāddhābhyām hiraṇyaśrāddhebhyaḥ
Genitivehiraṇyaśrāddhasya hiraṇyaśrāddhayoḥ hiraṇyaśrāddhānām
Locativehiraṇyaśrāddhe hiraṇyaśrāddhayoḥ hiraṇyaśrāddheṣu

Compound hiraṇyaśrāddha -

Adverb -hiraṇyaśrāddham -hiraṇyaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria