Declension table of ?hiraṇyaśakala

Deva

MasculineSingularDualPlural
Nominativehiraṇyaśakalaḥ hiraṇyaśakalau hiraṇyaśakalāḥ
Vocativehiraṇyaśakala hiraṇyaśakalau hiraṇyaśakalāḥ
Accusativehiraṇyaśakalam hiraṇyaśakalau hiraṇyaśakalān
Instrumentalhiraṇyaśakalena hiraṇyaśakalābhyām hiraṇyaśakalaiḥ hiraṇyaśakalebhiḥ
Dativehiraṇyaśakalāya hiraṇyaśakalābhyām hiraṇyaśakalebhyaḥ
Ablativehiraṇyaśakalāt hiraṇyaśakalābhyām hiraṇyaśakalebhyaḥ
Genitivehiraṇyaśakalasya hiraṇyaśakalayoḥ hiraṇyaśakalānām
Locativehiraṇyaśakale hiraṇyaśakalayoḥ hiraṇyaśakaleṣu

Compound hiraṇyaśakala -

Adverb -hiraṇyaśakalam -hiraṇyaśakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria