Declension table of ?hiraṇyaśṛṅga

Deva

NeuterSingularDualPlural
Nominativehiraṇyaśṛṅgam hiraṇyaśṛṅge hiraṇyaśṛṅgāṇi
Vocativehiraṇyaśṛṅga hiraṇyaśṛṅge hiraṇyaśṛṅgāṇi
Accusativehiraṇyaśṛṅgam hiraṇyaśṛṅge hiraṇyaśṛṅgāṇi
Instrumentalhiraṇyaśṛṅgeṇa hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgaiḥ
Dativehiraṇyaśṛṅgāya hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgebhyaḥ
Ablativehiraṇyaśṛṅgāt hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgebhyaḥ
Genitivehiraṇyaśṛṅgasya hiraṇyaśṛṅgayoḥ hiraṇyaśṛṅgāṇām
Locativehiraṇyaśṛṅge hiraṇyaśṛṅgayoḥ hiraṇyaśṛṅgeṣu

Compound hiraṇyaśṛṅga -

Adverb -hiraṇyaśṛṅgam -hiraṇyaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria