Declension table of ?hiraṇyaśṛṅga

Deva

MasculineSingularDualPlural
Nominativehiraṇyaśṛṅgaḥ hiraṇyaśṛṅgau hiraṇyaśṛṅgāḥ
Vocativehiraṇyaśṛṅga hiraṇyaśṛṅgau hiraṇyaśṛṅgāḥ
Accusativehiraṇyaśṛṅgam hiraṇyaśṛṅgau hiraṇyaśṛṅgān
Instrumentalhiraṇyaśṛṅgeṇa hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgaiḥ hiraṇyaśṛṅgebhiḥ
Dativehiraṇyaśṛṅgāya hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgebhyaḥ
Ablativehiraṇyaśṛṅgāt hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgebhyaḥ
Genitivehiraṇyaśṛṅgasya hiraṇyaśṛṅgayoḥ hiraṇyaśṛṅgāṇām
Locativehiraṇyaśṛṅge hiraṇyaśṛṅgayoḥ hiraṇyaśṛṅgeṣu

Compound hiraṇyaśṛṅga -

Adverb -hiraṇyaśṛṅgam -hiraṇyaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria