Declension table of ?hiraṇyavimita

Deva

NeuterSingularDualPlural
Nominativehiraṇyavimitam hiraṇyavimite hiraṇyavimitāni
Vocativehiraṇyavimita hiraṇyavimite hiraṇyavimitāni
Accusativehiraṇyavimitam hiraṇyavimite hiraṇyavimitāni
Instrumentalhiraṇyavimitena hiraṇyavimitābhyām hiraṇyavimitaiḥ
Dativehiraṇyavimitāya hiraṇyavimitābhyām hiraṇyavimitebhyaḥ
Ablativehiraṇyavimitāt hiraṇyavimitābhyām hiraṇyavimitebhyaḥ
Genitivehiraṇyavimitasya hiraṇyavimitayoḥ hiraṇyavimitānām
Locativehiraṇyavimite hiraṇyavimitayoḥ hiraṇyavimiteṣu

Compound hiraṇyavimita -

Adverb -hiraṇyavimitam -hiraṇyavimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria