Declension table of ?hiraṇyavatī

Deva

FeminineSingularDualPlural
Nominativehiraṇyavatī hiraṇyavatyau hiraṇyavatyaḥ
Vocativehiraṇyavati hiraṇyavatyau hiraṇyavatyaḥ
Accusativehiraṇyavatīm hiraṇyavatyau hiraṇyavatīḥ
Instrumentalhiraṇyavatyā hiraṇyavatībhyām hiraṇyavatībhiḥ
Dativehiraṇyavatyai hiraṇyavatībhyām hiraṇyavatībhyaḥ
Ablativehiraṇyavatyāḥ hiraṇyavatībhyām hiraṇyavatībhyaḥ
Genitivehiraṇyavatyāḥ hiraṇyavatyoḥ hiraṇyavatīnām
Locativehiraṇyavatyām hiraṇyavatyoḥ hiraṇyavatīṣu

Compound hiraṇyavati - hiraṇyavatī -

Adverb -hiraṇyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria