Declension table of ?hiraṇyavandhura

Deva

MasculineSingularDualPlural
Nominativehiraṇyavandhuraḥ hiraṇyavandhurau hiraṇyavandhurāḥ
Vocativehiraṇyavandhura hiraṇyavandhurau hiraṇyavandhurāḥ
Accusativehiraṇyavandhuram hiraṇyavandhurau hiraṇyavandhurān
Instrumentalhiraṇyavandhureṇa hiraṇyavandhurābhyām hiraṇyavandhuraiḥ hiraṇyavandhurebhiḥ
Dativehiraṇyavandhurāya hiraṇyavandhurābhyām hiraṇyavandhurebhyaḥ
Ablativehiraṇyavandhurāt hiraṇyavandhurābhyām hiraṇyavandhurebhyaḥ
Genitivehiraṇyavandhurasya hiraṇyavandhurayoḥ hiraṇyavandhurāṇām
Locativehiraṇyavandhure hiraṇyavandhurayoḥ hiraṇyavandhureṣu

Compound hiraṇyavandhura -

Adverb -hiraṇyavandhuram -hiraṇyavandhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria