Declension table of ?hiraṇyavakṣasā

Deva

FeminineSingularDualPlural
Nominativehiraṇyavakṣasā hiraṇyavakṣase hiraṇyavakṣasāḥ
Vocativehiraṇyavakṣase hiraṇyavakṣase hiraṇyavakṣasāḥ
Accusativehiraṇyavakṣasām hiraṇyavakṣase hiraṇyavakṣasāḥ
Instrumentalhiraṇyavakṣasayā hiraṇyavakṣasābhyām hiraṇyavakṣasābhiḥ
Dativehiraṇyavakṣasāyai hiraṇyavakṣasābhyām hiraṇyavakṣasābhyaḥ
Ablativehiraṇyavakṣasāyāḥ hiraṇyavakṣasābhyām hiraṇyavakṣasābhyaḥ
Genitivehiraṇyavakṣasāyāḥ hiraṇyavakṣasayoḥ hiraṇyavakṣasānām
Locativehiraṇyavakṣasāyām hiraṇyavakṣasayoḥ hiraṇyavakṣasāsu

Adverb -hiraṇyavakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria