Declension table of ?hiraṇyavṛṣabhadāna

Deva

NeuterSingularDualPlural
Nominativehiraṇyavṛṣabhadānam hiraṇyavṛṣabhadāne hiraṇyavṛṣabhadānāni
Vocativehiraṇyavṛṣabhadāna hiraṇyavṛṣabhadāne hiraṇyavṛṣabhadānāni
Accusativehiraṇyavṛṣabhadānam hiraṇyavṛṣabhadāne hiraṇyavṛṣabhadānāni
Instrumentalhiraṇyavṛṣabhadānena hiraṇyavṛṣabhadānābhyām hiraṇyavṛṣabhadānaiḥ
Dativehiraṇyavṛṣabhadānāya hiraṇyavṛṣabhadānābhyām hiraṇyavṛṣabhadānebhyaḥ
Ablativehiraṇyavṛṣabhadānāt hiraṇyavṛṣabhadānābhyām hiraṇyavṛṣabhadānebhyaḥ
Genitivehiraṇyavṛṣabhadānasya hiraṇyavṛṣabhadānayoḥ hiraṇyavṛṣabhadānānām
Locativehiraṇyavṛṣabhadāne hiraṇyavṛṣabhadānayoḥ hiraṇyavṛṣabhadāneṣu

Compound hiraṇyavṛṣabhadāna -

Adverb -hiraṇyavṛṣabhadānam -hiraṇyavṛṣabhadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria