Declension table of ?hiraṇyatuṣa

Deva

MasculineSingularDualPlural
Nominativehiraṇyatuṣaḥ hiraṇyatuṣau hiraṇyatuṣāḥ
Vocativehiraṇyatuṣa hiraṇyatuṣau hiraṇyatuṣāḥ
Accusativehiraṇyatuṣam hiraṇyatuṣau hiraṇyatuṣān
Instrumentalhiraṇyatuṣeṇa hiraṇyatuṣābhyām hiraṇyatuṣaiḥ hiraṇyatuṣebhiḥ
Dativehiraṇyatuṣāya hiraṇyatuṣābhyām hiraṇyatuṣebhyaḥ
Ablativehiraṇyatuṣāt hiraṇyatuṣābhyām hiraṇyatuṣebhyaḥ
Genitivehiraṇyatuṣasya hiraṇyatuṣayoḥ hiraṇyatuṣāṇām
Locativehiraṇyatuṣe hiraṇyatuṣayoḥ hiraṇyatuṣeṣu

Compound hiraṇyatuṣa -

Adverb -hiraṇyatuṣam -hiraṇyatuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria