Declension table of ?hiraṇyasthāla

Deva

NeuterSingularDualPlural
Nominativehiraṇyasthālam hiraṇyasthāle hiraṇyasthālāni
Vocativehiraṇyasthāla hiraṇyasthāle hiraṇyasthālāni
Accusativehiraṇyasthālam hiraṇyasthāle hiraṇyasthālāni
Instrumentalhiraṇyasthālena hiraṇyasthālābhyām hiraṇyasthālaiḥ
Dativehiraṇyasthālāya hiraṇyasthālābhyām hiraṇyasthālebhyaḥ
Ablativehiraṇyasthālāt hiraṇyasthālābhyām hiraṇyasthālebhyaḥ
Genitivehiraṇyasthālasya hiraṇyasthālayoḥ hiraṇyasthālānām
Locativehiraṇyasthāle hiraṇyasthālayoḥ hiraṇyasthāleṣu

Compound hiraṇyasthāla -

Adverb -hiraṇyasthālam -hiraṇyasthālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria