Declension table of ?hiraṇyasaṅkāśa

Deva

MasculineSingularDualPlural
Nominativehiraṇyasaṅkāśaḥ hiraṇyasaṅkāśau hiraṇyasaṅkāśāḥ
Vocativehiraṇyasaṅkāśa hiraṇyasaṅkāśau hiraṇyasaṅkāśāḥ
Accusativehiraṇyasaṅkāśam hiraṇyasaṅkāśau hiraṇyasaṅkāśān
Instrumentalhiraṇyasaṅkāśena hiraṇyasaṅkāśābhyām hiraṇyasaṅkāśaiḥ hiraṇyasaṅkāśebhiḥ
Dativehiraṇyasaṅkāśāya hiraṇyasaṅkāśābhyām hiraṇyasaṅkāśebhyaḥ
Ablativehiraṇyasaṅkāśāt hiraṇyasaṅkāśābhyām hiraṇyasaṅkāśebhyaḥ
Genitivehiraṇyasaṅkāśasya hiraṇyasaṅkāśayoḥ hiraṇyasaṅkāśānām
Locativehiraṇyasaṅkāśe hiraṇyasaṅkāśayoḥ hiraṇyasaṅkāśeṣu

Compound hiraṇyasaṅkāśa -

Adverb -hiraṇyasaṅkāśam -hiraṇyasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria