Declension table of ?hiraṇyapiṇḍa

Deva

MasculineSingularDualPlural
Nominativehiraṇyapiṇḍaḥ hiraṇyapiṇḍau hiraṇyapiṇḍāḥ
Vocativehiraṇyapiṇḍa hiraṇyapiṇḍau hiraṇyapiṇḍāḥ
Accusativehiraṇyapiṇḍam hiraṇyapiṇḍau hiraṇyapiṇḍān
Instrumentalhiraṇyapiṇḍena hiraṇyapiṇḍābhyām hiraṇyapiṇḍaiḥ hiraṇyapiṇḍebhiḥ
Dativehiraṇyapiṇḍāya hiraṇyapiṇḍābhyām hiraṇyapiṇḍebhyaḥ
Ablativehiraṇyapiṇḍāt hiraṇyapiṇḍābhyām hiraṇyapiṇḍebhyaḥ
Genitivehiraṇyapiṇḍasya hiraṇyapiṇḍayoḥ hiraṇyapiṇḍānām
Locativehiraṇyapiṇḍe hiraṇyapiṇḍayoḥ hiraṇyapiṇḍeṣu

Compound hiraṇyapiṇḍa -

Adverb -hiraṇyapiṇḍam -hiraṇyapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria