Declension table of hiraṇyanābha

Deva

MasculineSingularDualPlural
Nominativehiraṇyanābhaḥ hiraṇyanābhau hiraṇyanābhāḥ
Vocativehiraṇyanābha hiraṇyanābhau hiraṇyanābhāḥ
Accusativehiraṇyanābham hiraṇyanābhau hiraṇyanābhān
Instrumentalhiraṇyanābhena hiraṇyanābhābhyām hiraṇyanābhaiḥ hiraṇyanābhebhiḥ
Dativehiraṇyanābhāya hiraṇyanābhābhyām hiraṇyanābhebhyaḥ
Ablativehiraṇyanābhāt hiraṇyanābhābhyām hiraṇyanābhebhyaḥ
Genitivehiraṇyanābhasya hiraṇyanābhayoḥ hiraṇyanābhānām
Locativehiraṇyanābhe hiraṇyanābhayoḥ hiraṇyanābheṣu

Compound hiraṇyanābha -

Adverb -hiraṇyanābham -hiraṇyanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria